Declension table of ?satyāpyamāna

Deva

NeuterSingularDualPlural
Nominativesatyāpyamānam satyāpyamāne satyāpyamānāni
Vocativesatyāpyamāna satyāpyamāne satyāpyamānāni
Accusativesatyāpyamānam satyāpyamāne satyāpyamānāni
Instrumentalsatyāpyamānena satyāpyamānābhyām satyāpyamānaiḥ
Dativesatyāpyamānāya satyāpyamānābhyām satyāpyamānebhyaḥ
Ablativesatyāpyamānāt satyāpyamānābhyām satyāpyamānebhyaḥ
Genitivesatyāpyamānasya satyāpyamānayoḥ satyāpyamānānām
Locativesatyāpyamāne satyāpyamānayoḥ satyāpyamāneṣu

Compound satyāpyamāna -

Adverb -satyāpyamānam -satyāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria