सुबन्तावली ?सत्याप्यमान

Roma

पुमान्एकद्विबहु
प्रथमासत्याप्यमानः सत्याप्यमानौ सत्याप्यमानाः
सम्बोधनम्सत्याप्यमान सत्याप्यमानौ सत्याप्यमानाः
द्वितीयासत्याप्यमानम् सत्याप्यमानौ सत्याप्यमानान्
तृतीयासत्याप्यमानेन सत्याप्यमानाभ्याम् सत्याप्यमानैः सत्याप्यमानेभिः
चतुर्थीसत्याप्यमानाय सत्याप्यमानाभ्याम् सत्याप्यमानेभ्यः
पञ्चमीसत्याप्यमानात् सत्याप्यमानाभ्याम् सत्याप्यमानेभ्यः
षष्ठीसत्याप्यमानस्य सत्याप्यमानयोः सत्याप्यमानानाम्
सप्तमीसत्याप्यमाने सत्याप्यमानयोः सत्याप्यमानेषु

समास सत्याप्यमान

अव्यय ॰सत्याप्यमानम् ॰सत्याप्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria