Declension table of ?satyāpya

Deva

NeuterSingularDualPlural
Nominativesatyāpyam satyāpye satyāpyāni
Vocativesatyāpya satyāpye satyāpyāni
Accusativesatyāpyam satyāpye satyāpyāni
Instrumentalsatyāpyena satyāpyābhyām satyāpyaiḥ
Dativesatyāpyāya satyāpyābhyām satyāpyebhyaḥ
Ablativesatyāpyāt satyāpyābhyām satyāpyebhyaḥ
Genitivesatyāpyasya satyāpyayoḥ satyāpyānām
Locativesatyāpye satyāpyayoḥ satyāpyeṣu

Compound satyāpya -

Adverb -satyāpyam -satyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria