Declension table of ?satyāpya

Deva

MasculineSingularDualPlural
Nominativesatyāpyaḥ satyāpyau satyāpyāḥ
Vocativesatyāpya satyāpyau satyāpyāḥ
Accusativesatyāpyam satyāpyau satyāpyān
Instrumentalsatyāpyena satyāpyābhyām satyāpyaiḥ satyāpyebhiḥ
Dativesatyāpyāya satyāpyābhyām satyāpyebhyaḥ
Ablativesatyāpyāt satyāpyābhyām satyāpyebhyaḥ
Genitivesatyāpyasya satyāpyayoḥ satyāpyānām
Locativesatyāpye satyāpyayoḥ satyāpyeṣu

Compound satyāpya -

Adverb -satyāpyam -satyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria