Declension table of ?satyāpayitavya

Deva

NeuterSingularDualPlural
Nominativesatyāpayitavyam satyāpayitavye satyāpayitavyāni
Vocativesatyāpayitavya satyāpayitavye satyāpayitavyāni
Accusativesatyāpayitavyam satyāpayitavye satyāpayitavyāni
Instrumentalsatyāpayitavyena satyāpayitavyābhyām satyāpayitavyaiḥ
Dativesatyāpayitavyāya satyāpayitavyābhyām satyāpayitavyebhyaḥ
Ablativesatyāpayitavyāt satyāpayitavyābhyām satyāpayitavyebhyaḥ
Genitivesatyāpayitavyasya satyāpayitavyayoḥ satyāpayitavyānām
Locativesatyāpayitavye satyāpayitavyayoḥ satyāpayitavyeṣu

Compound satyāpayitavya -

Adverb -satyāpayitavyam -satyāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria