सुबन्तावली ?सत्यापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासत्यापयितव्यः सत्यापयितव्यौ सत्यापयितव्याः
सम्बोधनम्सत्यापयितव्य सत्यापयितव्यौ सत्यापयितव्याः
द्वितीयासत्यापयितव्यम् सत्यापयितव्यौ सत्यापयितव्यान्
तृतीयासत्यापयितव्येन सत्यापयितव्याभ्याम् सत्यापयितव्यैः सत्यापयितव्येभिः
चतुर्थीसत्यापयितव्याय सत्यापयितव्याभ्याम् सत्यापयितव्येभ्यः
पञ्चमीसत्यापयितव्यात् सत्यापयितव्याभ्याम् सत्यापयितव्येभ्यः
षष्ठीसत्यापयितव्यस्य सत्यापयितव्ययोः सत्यापयितव्यानाम्
सप्तमीसत्यापयितव्ये सत्यापयितव्ययोः सत्यापयितव्येषु

समास सत्यापयितव्य

अव्यय ॰सत्यापयितव्यम् ॰सत्यापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria