Declension table of ?satyāpayitavya

Deva

MasculineSingularDualPlural
Nominativesatyāpayitavyaḥ satyāpayitavyau satyāpayitavyāḥ
Vocativesatyāpayitavya satyāpayitavyau satyāpayitavyāḥ
Accusativesatyāpayitavyam satyāpayitavyau satyāpayitavyān
Instrumentalsatyāpayitavyena satyāpayitavyābhyām satyāpayitavyaiḥ satyāpayitavyebhiḥ
Dativesatyāpayitavyāya satyāpayitavyābhyām satyāpayitavyebhyaḥ
Ablativesatyāpayitavyāt satyāpayitavyābhyām satyāpayitavyebhyaḥ
Genitivesatyāpayitavyasya satyāpayitavyayoḥ satyāpayitavyānām
Locativesatyāpayitavye satyāpayitavyayoḥ satyāpayitavyeṣu

Compound satyāpayitavya -

Adverb -satyāpayitavyam -satyāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria