Declension table of ?satyāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativesatyāpayiṣyan satyāpayiṣyantau satyāpayiṣyantaḥ
Vocativesatyāpayiṣyan satyāpayiṣyantau satyāpayiṣyantaḥ
Accusativesatyāpayiṣyantam satyāpayiṣyantau satyāpayiṣyataḥ
Instrumentalsatyāpayiṣyatā satyāpayiṣyadbhyām satyāpayiṣyadbhiḥ
Dativesatyāpayiṣyate satyāpayiṣyadbhyām satyāpayiṣyadbhyaḥ
Ablativesatyāpayiṣyataḥ satyāpayiṣyadbhyām satyāpayiṣyadbhyaḥ
Genitivesatyāpayiṣyataḥ satyāpayiṣyatoḥ satyāpayiṣyatām
Locativesatyāpayiṣyati satyāpayiṣyatoḥ satyāpayiṣyatsu

Compound satyāpayiṣyat -

Adverb -satyāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria