Declension table of ?satyāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesatyāpayiṣyantī satyāpayiṣyantyau satyāpayiṣyantyaḥ
Vocativesatyāpayiṣyanti satyāpayiṣyantyau satyāpayiṣyantyaḥ
Accusativesatyāpayiṣyantīm satyāpayiṣyantyau satyāpayiṣyantīḥ
Instrumentalsatyāpayiṣyantyā satyāpayiṣyantībhyām satyāpayiṣyantībhiḥ
Dativesatyāpayiṣyantyai satyāpayiṣyantībhyām satyāpayiṣyantībhyaḥ
Ablativesatyāpayiṣyantyāḥ satyāpayiṣyantībhyām satyāpayiṣyantībhyaḥ
Genitivesatyāpayiṣyantyāḥ satyāpayiṣyantyoḥ satyāpayiṣyantīnām
Locativesatyāpayiṣyantyām satyāpayiṣyantyoḥ satyāpayiṣyantīṣu

Compound satyāpayiṣyanti - satyāpayiṣyantī -

Adverb -satyāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria