Declension table of ?satyāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesatyāpayiṣyamāṇā satyāpayiṣyamāṇe satyāpayiṣyamāṇāḥ
Vocativesatyāpayiṣyamāṇe satyāpayiṣyamāṇe satyāpayiṣyamāṇāḥ
Accusativesatyāpayiṣyamāṇām satyāpayiṣyamāṇe satyāpayiṣyamāṇāḥ
Instrumentalsatyāpayiṣyamāṇayā satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇābhiḥ
Dativesatyāpayiṣyamāṇāyai satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇābhyaḥ
Ablativesatyāpayiṣyamāṇāyāḥ satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇābhyaḥ
Genitivesatyāpayiṣyamāṇāyāḥ satyāpayiṣyamāṇayoḥ satyāpayiṣyamāṇānām
Locativesatyāpayiṣyamāṇāyām satyāpayiṣyamāṇayoḥ satyāpayiṣyamāṇāsu

Adverb -satyāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria