Declension table of ?satyāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesatyāpayiṣyamāṇam satyāpayiṣyamāṇe satyāpayiṣyamāṇāni
Vocativesatyāpayiṣyamāṇa satyāpayiṣyamāṇe satyāpayiṣyamāṇāni
Accusativesatyāpayiṣyamāṇam satyāpayiṣyamāṇe satyāpayiṣyamāṇāni
Instrumentalsatyāpayiṣyamāṇena satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇaiḥ
Dativesatyāpayiṣyamāṇāya satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇebhyaḥ
Ablativesatyāpayiṣyamāṇāt satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇebhyaḥ
Genitivesatyāpayiṣyamāṇasya satyāpayiṣyamāṇayoḥ satyāpayiṣyamāṇānām
Locativesatyāpayiṣyamāṇe satyāpayiṣyamāṇayoḥ satyāpayiṣyamāṇeṣu

Compound satyāpayiṣyamāṇa -

Adverb -satyāpayiṣyamāṇam -satyāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria