Declension table of ?satyāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesatyāpayiṣyamāṇaḥ satyāpayiṣyamāṇau satyāpayiṣyamāṇāḥ
Vocativesatyāpayiṣyamāṇa satyāpayiṣyamāṇau satyāpayiṣyamāṇāḥ
Accusativesatyāpayiṣyamāṇam satyāpayiṣyamāṇau satyāpayiṣyamāṇān
Instrumentalsatyāpayiṣyamāṇena satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇaiḥ satyāpayiṣyamāṇebhiḥ
Dativesatyāpayiṣyamāṇāya satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇebhyaḥ
Ablativesatyāpayiṣyamāṇāt satyāpayiṣyamāṇābhyām satyāpayiṣyamāṇebhyaḥ
Genitivesatyāpayiṣyamāṇasya satyāpayiṣyamāṇayoḥ satyāpayiṣyamāṇānām
Locativesatyāpayiṣyamāṇe satyāpayiṣyamāṇayoḥ satyāpayiṣyamāṇeṣu

Compound satyāpayiṣyamāṇa -

Adverb -satyāpayiṣyamāṇam -satyāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria