Declension table of ?satyāpayat

Deva

MasculineSingularDualPlural
Nominativesatyāpayan satyāpayantau satyāpayantaḥ
Vocativesatyāpayan satyāpayantau satyāpayantaḥ
Accusativesatyāpayantam satyāpayantau satyāpayataḥ
Instrumentalsatyāpayatā satyāpayadbhyām satyāpayadbhiḥ
Dativesatyāpayate satyāpayadbhyām satyāpayadbhyaḥ
Ablativesatyāpayataḥ satyāpayadbhyām satyāpayadbhyaḥ
Genitivesatyāpayataḥ satyāpayatoḥ satyāpayatām
Locativesatyāpayati satyāpayatoḥ satyāpayatsu

Compound satyāpayat -

Adverb -satyāpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria