सुबन्तावली ?सत्यानुरक्त

Roma

पुमान्एकद्विबहु
प्रथमासत्यानुरक्तः सत्यानुरक्तौ सत्यानुरक्ताः
सम्बोधनम्सत्यानुरक्त सत्यानुरक्तौ सत्यानुरक्ताः
द्वितीयासत्यानुरक्तम् सत्यानुरक्तौ सत्यानुरक्तान्
तृतीयासत्यानुरक्तेन सत्यानुरक्ताभ्याम् सत्यानुरक्तैः सत्यानुरक्तेभिः
चतुर्थीसत्यानुरक्ताय सत्यानुरक्ताभ्याम् सत्यानुरक्तेभ्यः
पञ्चमीसत्यानुरक्तात् सत्यानुरक्ताभ्याम् सत्यानुरक्तेभ्यः
षष्ठीसत्यानुरक्तस्य सत्यानुरक्तयोः सत्यानुरक्तानाम्
सप्तमीसत्यानुरक्ते सत्यानुरक्तयोः सत्यानुरक्तेषु

समास सत्यानुरक्त

अव्यय ॰सत्यानुरक्तम् ॰सत्यानुरक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria