सुबन्तावली ?सत्यानन्दनाथ

Roma

पुमान्एकद्विबहु
प्रथमासत्यानन्दनाथः सत्यानन्दनाथौ सत्यानन्दनाथाः
सम्बोधनम्सत्यानन्दनाथ सत्यानन्दनाथौ सत्यानन्दनाथाः
द्वितीयासत्यानन्दनाथम् सत्यानन्दनाथौ सत्यानन्दनाथान्
तृतीयासत्यानन्दनाथेन सत्यानन्दनाथाभ्याम् सत्यानन्दनाथैः सत्यानन्दनाथेभिः
चतुर्थीसत्यानन्दनाथाय सत्यानन्दनाथाभ्याम् सत्यानन्दनाथेभ्यः
पञ्चमीसत्यानन्दनाथात् सत्यानन्दनाथाभ्याम् सत्यानन्दनाथेभ्यः
षष्ठीसत्यानन्दनाथस्य सत्यानन्दनाथयोः सत्यानन्दनाथानाम्
सप्तमीसत्यानन्दनाथे सत्यानन्दनाथयोः सत्यानन्दनाथेषु

समास सत्यानन्दनाथ

अव्यय ॰सत्यानन्दनाथम् ॰सत्यानन्दनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria