Declension table of satyānanda

Deva

MasculineSingularDualPlural
Nominativesatyānandaḥ satyānandau satyānandāḥ
Vocativesatyānanda satyānandau satyānandāḥ
Accusativesatyānandam satyānandau satyānandān
Instrumentalsatyānandena satyānandābhyām satyānandaiḥ satyānandebhiḥ
Dativesatyānandāya satyānandābhyām satyānandebhyaḥ
Ablativesatyānandāt satyānandābhyām satyānandebhyaḥ
Genitivesatyānandasya satyānandayoḥ satyānandānām
Locativesatyānande satyānandayoḥ satyānandeṣu

Compound satyānanda -

Adverb -satyānandam -satyānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria