Declension table of satyānṛta

Deva

NeuterSingularDualPlural
Nominativesatyānṛtam satyānṛte satyānṛtāni
Vocativesatyānṛta satyānṛte satyānṛtāni
Accusativesatyānṛtam satyānṛte satyānṛtāni
Instrumentalsatyānṛtena satyānṛtābhyām satyānṛtaiḥ
Dativesatyānṛtāya satyānṛtābhyām satyānṛtebhyaḥ
Ablativesatyānṛtāt satyānṛtābhyām satyānṛtebhyaḥ
Genitivesatyānṛtasya satyānṛtayoḥ satyānṛtānām
Locativesatyānṛte satyānṛtayoḥ satyānṛteṣu

Compound satyānṛta -

Adverb -satyānṛtam -satyānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria