Declension table of satyāgraha

Deva

MasculineSingularDualPlural
Nominativesatyāgrahaḥ satyāgrahau satyāgrahāḥ
Vocativesatyāgraha satyāgrahau satyāgrahāḥ
Accusativesatyāgraham satyāgrahau satyāgrahān
Instrumentalsatyāgraheṇa satyāgrahābhyām satyāgrahaiḥ satyāgrahebhiḥ
Dativesatyāgrahāya satyāgrahābhyām satyāgrahebhyaḥ
Ablativesatyāgrahāt satyāgrahābhyām satyāgrahebhyaḥ
Genitivesatyāgrahasya satyāgrahayoḥ satyāgrahāṇām
Locativesatyāgrahe satyāgrahayoḥ satyāgraheṣu

Compound satyāgraha -

Adverb -satyāgraham -satyāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria