Declension table of satyāgrāhin

Deva

NeuterSingularDualPlural
Nominativesatyāgrāhi satyāgrāhiṇī satyāgrāhīṇi
Vocativesatyāgrāhin satyāgrāhi satyāgrāhiṇī satyāgrāhīṇi
Accusativesatyāgrāhi satyāgrāhiṇī satyāgrāhīṇi
Instrumentalsatyāgrāhiṇā satyāgrāhibhyām satyāgrāhibhiḥ
Dativesatyāgrāhiṇe satyāgrāhibhyām satyāgrāhibhyaḥ
Ablativesatyāgrāhiṇaḥ satyāgrāhibhyām satyāgrāhibhyaḥ
Genitivesatyāgrāhiṇaḥ satyāgrāhiṇoḥ satyāgrāhiṇām
Locativesatyāgrāhiṇi satyāgrāhiṇoḥ satyāgrāhiṣu

Compound satyāgrāhi -

Adverb -satyāgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria