सुबन्तावली ?सत्याभिध्यायिन्

Roma

पुमान्एकद्विबहु
प्रथमासत्याभिध्यायी सत्याभिध्यायिनौ सत्याभिध्यायिनः
सम्बोधनम्सत्याभिध्यायिन् सत्याभिध्यायिनौ सत्याभिध्यायिनः
द्वितीयासत्याभिध्यायिनम् सत्याभिध्यायिनौ सत्याभिध्यायिनः
तृतीयासत्याभिध्यायिना सत्याभिध्यायिभ्याम् सत्याभिध्यायिभिः
चतुर्थीसत्याभिध्यायिने सत्याभिध्यायिभ्याम् सत्याभिध्यायिभ्यः
पञ्चमीसत्याभिध्यायिनः सत्याभिध्यायिभ्याम् सत्याभिध्यायिभ्यः
षष्ठीसत्याभिध्यायिनः सत्याभिध्यायिनोः सत्याभिध्यायिनाम्
सप्तमीसत्याभिध्यायिनि सत्याभिध्यायिनोः सत्याभिध्यायिषु

समास सत्याभिध्यायि

अव्यय ॰सत्याभिध्यायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria