सुबन्तावली ?सत्याषाढहिरण्यकेशिन्

Roma

पुमान्एकद्विबहु
प्रथमासत्याषाढहिरण्यकेशी सत्याषाढहिरण्यकेशिनौ सत्याषाढहिरण्यकेशिनः
सम्बोधनम्सत्याषाढहिरण्यकेशिन् सत्याषाढहिरण्यकेशिनौ सत्याषाढहिरण्यकेशिनः
द्वितीयासत्याषाढहिरण्यकेशिनम् सत्याषाढहिरण्यकेशिनौ सत्याषाढहिरण्यकेशिनः
तृतीयासत्याषाढहिरण्यकेशिना सत्याषाढहिरण्यकेशिभ्याम् सत्याषाढहिरण्यकेशिभिः
चतुर्थीसत्याषाढहिरण्यकेशिने सत्याषाढहिरण्यकेशिभ्याम् सत्याषाढहिरण्यकेशिभ्यः
पञ्चमीसत्याषाढहिरण्यकेशिनः सत्याषाढहिरण्यकेशिभ्याम् सत्याषाढहिरण्यकेशिभ्यः
षष्ठीसत्याषाढहिरण्यकेशिनः सत्याषाढहिरण्यकेशिनोः सत्याषाढहिरण्यकेशिनाम्
सप्तमीसत्याषाढहिरण्यकेशिनि सत्याषाढहिरण्यकेशिनोः सत्याषाढहिरण्यकेशिषु

समास सत्याषाढहिरण्यकेशि

अव्यय ॰सत्याषाढहिरण्यकेशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria