Declension table of satya

Deva

NeuterSingularDualPlural
Nominativesatyam satye satyāni
Vocativesatya satye satyāni
Accusativesatyam satye satyāni
Instrumentalsatyena satyābhyām satyaiḥ
Dativesatyāya satyābhyām satyebhyaḥ
Ablativesatyāt satyābhyām satyebhyaḥ
Genitivesatyasya satyayoḥ satyānām
Locativesatye satyayoḥ satyeṣu

Compound satya -

Adverb -satyam -satyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria