सुबन्तावली ?सत्यङ्कारकृत

Roma

पुमान्एकद्विबहु
प्रथमासत्यङ्कारकृतः सत्यङ्कारकृतौ सत्यङ्कारकृताः
सम्बोधनम्सत्यङ्कारकृत सत्यङ्कारकृतौ सत्यङ्कारकृताः
द्वितीयासत्यङ्कारकृतम् सत्यङ्कारकृतौ सत्यङ्कारकृतान्
तृतीयासत्यङ्कारकृतेन सत्यङ्कारकृताभ्याम् सत्यङ्कारकृतैः सत्यङ्कारकृतेभिः
चतुर्थीसत्यङ्कारकृताय सत्यङ्कारकृताभ्याम् सत्यङ्कारकृतेभ्यः
पञ्चमीसत्यङ्कारकृतात् सत्यङ्कारकृताभ्याम् सत्यङ्कारकृतेभ्यः
षष्ठीसत्यङ्कारकृतस्य सत्यङ्कारकृतयोः सत्यङ्कारकृतानाम्
सप्तमीसत्यङ्कारकृते सत्यङ्कारकृतयोः सत्यङ्कारकृतेषु

समास सत्यङ्कारकृत

अव्यय ॰सत्यङ्कारकृतम् ॰सत्यङ्कारकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria