Declension table of satvara

Deva

NeuterSingularDualPlural
Nominativesatvaram satvare satvarāṇi
Vocativesatvara satvare satvarāṇi
Accusativesatvaram satvare satvarāṇi
Instrumentalsatvareṇa satvarābhyām satvaraiḥ
Dativesatvarāya satvarābhyām satvarebhyaḥ
Ablativesatvarāt satvarābhyām satvarebhyaḥ
Genitivesatvarasya satvarayoḥ satvarāṇām
Locativesatvare satvarayoḥ satvareṣu

Compound satvara -

Adverb -satvaram -satvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria