Declension table of satvan

Deva

NeuterSingularDualPlural
Nominativesatva satvnī satvanī satvāni
Vocativesatvan satva satvnī satvanī satvāni
Accusativesatva satvnī satvanī satvāni
Instrumentalsatvanā satvabhyām satvabhiḥ
Dativesatvane satvabhyām satvabhyaḥ
Ablativesatvanaḥ satvabhyām satvabhyaḥ
Genitivesatvanaḥ satvanoḥ satvanām
Locativesatvani satvanoḥ satvasu

Compound satva -

Adverb -satva -satvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria