Declension table of sattvavat

Deva

MasculineSingularDualPlural
Nominativesattvavān sattvavantau sattvavantaḥ
Vocativesattvavan sattvavantau sattvavantaḥ
Accusativesattvavantam sattvavantau sattvavataḥ
Instrumentalsattvavatā sattvavadbhyām sattvavadbhiḥ
Dativesattvavate sattvavadbhyām sattvavadbhyaḥ
Ablativesattvavataḥ sattvavadbhyām sattvavadbhyaḥ
Genitivesattvavataḥ sattvavatoḥ sattvavatām
Locativesattvavati sattvavatoḥ sattvavatsu

Compound sattvavat -

Adverb -sattvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria