Declension table of sattvastha

Deva

NeuterSingularDualPlural
Nominativesattvastham sattvasthe sattvasthāni
Vocativesattvastha sattvasthe sattvasthāni
Accusativesattvastham sattvasthe sattvasthāni
Instrumentalsattvasthena sattvasthābhyām sattvasthaiḥ
Dativesattvasthāya sattvasthābhyām sattvasthebhyaḥ
Ablativesattvasthāt sattvasthābhyām sattvasthebhyaḥ
Genitivesattvasthasya sattvasthayoḥ sattvasthānām
Locativesattvasthe sattvasthayoḥ sattvastheṣu

Compound sattvastha -

Adverb -sattvastham -sattvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria