Declension table of sattvastha

Deva

MasculineSingularDualPlural
Nominativesattvasthaḥ sattvasthau sattvasthāḥ
Vocativesattvastha sattvasthau sattvasthāḥ
Accusativesattvastham sattvasthau sattvasthān
Instrumentalsattvasthena sattvasthābhyām sattvasthaiḥ sattvasthebhiḥ
Dativesattvasthāya sattvasthābhyām sattvasthebhyaḥ
Ablativesattvasthāt sattvasthābhyām sattvasthebhyaḥ
Genitivesattvasthasya sattvasthayoḥ sattvasthānām
Locativesattvasthe sattvasthayoḥ sattvastheṣu

Compound sattvastha -

Adverb -sattvastham -sattvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria