सुबन्तावली ?सत्त्वसम्प्लव

Roma

पुमान्एकद्विबहु
प्रथमासत्त्वसम्प्लवः सत्त्वसम्प्लवौ सत्त्वसम्प्लवाः
सम्बोधनम्सत्त्वसम्प्लव सत्त्वसम्प्लवौ सत्त्वसम्प्लवाः
द्वितीयासत्त्वसम्प्लवम् सत्त्वसम्प्लवौ सत्त्वसम्प्लवान्
तृतीयासत्त्वसम्प्लवेन सत्त्वसम्प्लवाभ्याम् सत्त्वसम्प्लवैः सत्त्वसम्प्लवेभिः
चतुर्थीसत्त्वसम्प्लवाय सत्त्वसम्प्लवाभ्याम् सत्त्वसम्प्लवेभ्यः
पञ्चमीसत्त्वसम्प्लवात् सत्त्वसम्प्लवाभ्याम् सत्त्वसम्प्लवेभ्यः
षष्ठीसत्त्वसम्प्लवस्य सत्त्वसम्प्लवयोः सत्त्वसम्प्लवानाम्
सप्तमीसत्त्वसम्प्लवे सत्त्वसम्प्लवयोः सत्त्वसम्प्लवेषु

समास सत्त्वसम्प्लव

अव्यय ॰सत्त्वसम्प्लवम् ॰सत्त्वसम्प्लवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria