Declension table of sattvapariplava

Deva

MasculineSingularDualPlural
Nominativesattvapariplavaḥ sattvapariplavau sattvapariplavāḥ
Vocativesattvapariplava sattvapariplavau sattvapariplavāḥ
Accusativesattvapariplavam sattvapariplavau sattvapariplavān
Instrumentalsattvapariplavena sattvapariplavābhyām sattvapariplavaiḥ sattvapariplavebhiḥ
Dativesattvapariplavāya sattvapariplavābhyām sattvapariplavebhyaḥ
Ablativesattvapariplavāt sattvapariplavābhyām sattvapariplavebhyaḥ
Genitivesattvapariplavasya sattvapariplavayoḥ sattvapariplavānām
Locativesattvapariplave sattvapariplavayoḥ sattvapariplaveṣu

Compound sattvapariplava -

Adverb -sattvapariplavam -sattvapariplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria