Declension table of ?sattvaguṇamayī

Deva

FeminineSingularDualPlural
Nominativesattvaguṇamayī sattvaguṇamayyau sattvaguṇamayyaḥ
Vocativesattvaguṇamayi sattvaguṇamayyau sattvaguṇamayyaḥ
Accusativesattvaguṇamayīm sattvaguṇamayyau sattvaguṇamayīḥ
Instrumentalsattvaguṇamayyā sattvaguṇamayībhyām sattvaguṇamayībhiḥ
Dativesattvaguṇamayyai sattvaguṇamayībhyām sattvaguṇamayībhyaḥ
Ablativesattvaguṇamayyāḥ sattvaguṇamayībhyām sattvaguṇamayībhyaḥ
Genitivesattvaguṇamayyāḥ sattvaguṇamayyoḥ sattvaguṇamayīnām
Locativesattvaguṇamayyām sattvaguṇamayyoḥ sattvaguṇamayīṣu

Compound sattvaguṇamayi - sattvaguṇamayī -

Adverb -sattvaguṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria