Declension table of sattvaguṇamaya

Deva

NeuterSingularDualPlural
Nominativesattvaguṇamayam sattvaguṇamaye sattvaguṇamayāni
Vocativesattvaguṇamaya sattvaguṇamaye sattvaguṇamayāni
Accusativesattvaguṇamayam sattvaguṇamaye sattvaguṇamayāni
Instrumentalsattvaguṇamayena sattvaguṇamayābhyām sattvaguṇamayaiḥ
Dativesattvaguṇamayāya sattvaguṇamayābhyām sattvaguṇamayebhyaḥ
Ablativesattvaguṇamayāt sattvaguṇamayābhyām sattvaguṇamayebhyaḥ
Genitivesattvaguṇamayasya sattvaguṇamayayoḥ sattvaguṇamayānām
Locativesattvaguṇamaye sattvaguṇamayayoḥ sattvaguṇamayeṣu

Compound sattvaguṇamaya -

Adverb -sattvaguṇamayam -sattvaguṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria