Declension table of sattvaguṇamaya

Deva

MasculineSingularDualPlural
Nominativesattvaguṇamayaḥ sattvaguṇamayau sattvaguṇamayāḥ
Vocativesattvaguṇamaya sattvaguṇamayau sattvaguṇamayāḥ
Accusativesattvaguṇamayam sattvaguṇamayau sattvaguṇamayān
Instrumentalsattvaguṇamayena sattvaguṇamayābhyām sattvaguṇamayaiḥ sattvaguṇamayebhiḥ
Dativesattvaguṇamayāya sattvaguṇamayābhyām sattvaguṇamayebhyaḥ
Ablativesattvaguṇamayāt sattvaguṇamayābhyām sattvaguṇamayebhyaḥ
Genitivesattvaguṇamayasya sattvaguṇamayayoḥ sattvaguṇamayānām
Locativesattvaguṇamaye sattvaguṇamayayoḥ sattvaguṇamayeṣu

Compound sattvaguṇamaya -

Adverb -sattvaguṇamayam -sattvaguṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria