सुबन्तावली ?सत्त्वावजय

Roma

पुमान्एकद्विबहु
प्रथमासत्त्वावजयः सत्त्वावजयौ सत्त्वावजयाः
सम्बोधनम्सत्त्वावजय सत्त्वावजयौ सत्त्वावजयाः
द्वितीयासत्त्वावजयम् सत्त्वावजयौ सत्त्वावजयान्
तृतीयासत्त्वावजयेन सत्त्वावजयाभ्याम् सत्त्वावजयैः सत्त्वावजयेभिः
चतुर्थीसत्त्वावजयाय सत्त्वावजयाभ्याम् सत्त्वावजयेभ्यः
पञ्चमीसत्त्वावजयात् सत्त्वावजयाभ्याम् सत्त्वावजयेभ्यः
षष्ठीसत्त्वावजयस्य सत्त्वावजययोः सत्त्वावजयानाम्
सप्तमीसत्त्वावजये सत्त्वावजययोः सत्त्वावजयेषु

समास सत्त्वावजय

अव्यय ॰सत्त्वावजयम् ॰सत्त्वावजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria