Declension table of sattvāpatti

Deva

FeminineSingularDualPlural
Nominativesattvāpattiḥ sattvāpattī sattvāpattayaḥ
Vocativesattvāpatte sattvāpattī sattvāpattayaḥ
Accusativesattvāpattim sattvāpattī sattvāpattīḥ
Instrumentalsattvāpattyā sattvāpattibhyām sattvāpattibhiḥ
Dativesattvāpattyai sattvāpattaye sattvāpattibhyām sattvāpattibhyaḥ
Ablativesattvāpattyāḥ sattvāpatteḥ sattvāpattibhyām sattvāpattibhyaḥ
Genitivesattvāpattyāḥ sattvāpatteḥ sattvāpattyoḥ sattvāpattīnām
Locativesattvāpattyām sattvāpattau sattvāpattyoḥ sattvāpattiṣu

Compound sattvāpatti -

Adverb -sattvāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria