सुबन्तावली ?सत्त्रफलद

Roma

नपुंसकम्एकद्विबहु
प्रथमासत्त्रफलदम् सत्त्रफलदे सत्त्रफलदानि
सम्बोधनम्सत्त्रफलद सत्त्रफलदे सत्त्रफलदानि
द्वितीयासत्त्रफलदम् सत्त्रफलदे सत्त्रफलदानि
तृतीयासत्त्रफलदेन सत्त्रफलदाभ्याम् सत्त्रफलदैः
चतुर्थीसत्त्रफलदाय सत्त्रफलदाभ्याम् सत्त्रफलदेभ्यः
पञ्चमीसत्त्रफलदात् सत्त्रफलदाभ्याम् सत्त्रफलदेभ्यः
षष्ठीसत्त्रफलदस्य सत्त्रफलदयोः सत्त्रफलदानाम्
सप्तमीसत्त्रफलदे सत्त्रफलदयोः सत्त्रफलदेषु

समास सत्त्रफलद

अव्यय ॰सत्त्रफलदम् ॰सत्त्रफलदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria