Declension table of ?sattavya

Deva

NeuterSingularDualPlural
Nominativesattavyam sattavye sattavyāni
Vocativesattavya sattavye sattavyāni
Accusativesattavyam sattavye sattavyāni
Instrumentalsattavyena sattavyābhyām sattavyaiḥ
Dativesattavyāya sattavyābhyām sattavyebhyaḥ
Ablativesattavyāt sattavyābhyām sattavyebhyaḥ
Genitivesattavyasya sattavyayoḥ sattavyānām
Locativesattavye sattavyayoḥ sattavyeṣu

Compound sattavya -

Adverb -sattavyam -sattavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria