Declension table of ?sattavya

Deva

MasculineSingularDualPlural
Nominativesattavyaḥ sattavyau sattavyāḥ
Vocativesattavya sattavyau sattavyāḥ
Accusativesattavyam sattavyau sattavyān
Instrumentalsattavyena sattavyābhyām sattavyaiḥ sattavyebhiḥ
Dativesattavyāya sattavyābhyām sattavyebhyaḥ
Ablativesattavyāt sattavyābhyām sattavyebhyaḥ
Genitivesattavyasya sattavyayoḥ sattavyānām
Locativesattavye sattavyayoḥ sattavyeṣu

Compound sattavya -

Adverb -sattavyam -sattavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria