Declension table of ?sattamā

Deva

FeminineSingularDualPlural
Nominativesattamā sattame sattamāḥ
Vocativesattame sattame sattamāḥ
Accusativesattamām sattame sattamāḥ
Instrumentalsattamayā sattamābhyām sattamābhiḥ
Dativesattamāyai sattamābhyām sattamābhyaḥ
Ablativesattamāyāḥ sattamābhyām sattamābhyaḥ
Genitivesattamāyāḥ sattamayoḥ sattamānām
Locativesattamāyām sattamayoḥ sattamāsu

Adverb -sattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria