Declension table of sattama

Deva

MasculineSingularDualPlural
Nominativesattamaḥ sattamau sattamāḥ
Vocativesattama sattamau sattamāḥ
Accusativesattamam sattamau sattamān
Instrumentalsattamena sattamābhyām sattamaiḥ sattamebhiḥ
Dativesattamāya sattamābhyām sattamebhyaḥ
Ablativesattamāt sattamābhyām sattamebhyaḥ
Genitivesattamasya sattamayoḥ sattamānām
Locativesattame sattamayoḥ sattameṣu

Compound sattama -

Adverb -sattamam -sattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria