Declension table of sattāsamavāya

Deva

MasculineSingularDualPlural
Nominativesattāsamavāyaḥ sattāsamavāyau sattāsamavāyāḥ
Vocativesattāsamavāya sattāsamavāyau sattāsamavāyāḥ
Accusativesattāsamavāyam sattāsamavāyau sattāsamavāyān
Instrumentalsattāsamavāyena sattāsamavāyābhyām sattāsamavāyaiḥ sattāsamavāyebhiḥ
Dativesattāsamavāyāya sattāsamavāyābhyām sattāsamavāyebhyaḥ
Ablativesattāsamavāyāt sattāsamavāyābhyām sattāsamavāyebhyaḥ
Genitivesattāsamavāyasya sattāsamavāyayoḥ sattāsamavāyānām
Locativesattāsamavāye sattāsamavāyayoḥ sattāsamavāyeṣu

Compound sattāsamavāya -

Adverb -sattāsamavāyam -sattāsamavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria