Declension table of ?sattṛ

Deva

NeuterSingularDualPlural
Nominativesattṛ sattṛṇī sattṝṇi
Vocativesattṛ sattṛṇī sattṝṇi
Accusativesattṛ sattṛṇī sattṝṇi
Instrumentalsattṛṇā sattṛbhyām sattṛbhiḥ
Dativesattṛṇe sattṛbhyām sattṛbhyaḥ
Ablativesattṛṇaḥ sattṛbhyām sattṛbhyaḥ
Genitivesattṛṇaḥ sattṛṇoḥ sattṝṇām
Locativesattṛṇi sattṛṇoḥ sattṛṣu

Compound sattṛ -

Adverb -sattṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria