सुबन्तावली ?सत्सम्प्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासत्सम्प्रयोगः सत्सम्प्रयोगौ सत्सम्प्रयोगाः
सम्बोधनम्सत्सम्प्रयोग सत्सम्प्रयोगौ सत्सम्प्रयोगाः
द्वितीयासत्सम्प्रयोगम् सत्सम्प्रयोगौ सत्सम्प्रयोगान्
तृतीयासत्सम्प्रयोगेण सत्सम्प्रयोगाभ्याम् सत्सम्प्रयोगैः सत्सम्प्रयोगेभिः
चतुर्थीसत्सम्प्रयोगाय सत्सम्प्रयोगाभ्याम् सत्सम्प्रयोगेभ्यः
पञ्चमीसत्सम्प्रयोगात् सत्सम्प्रयोगाभ्याम् सत्सम्प्रयोगेभ्यः
षष्ठीसत्सम्प्रयोगस्य सत्सम्प्रयोगयोः सत्सम्प्रयोगाणाम्
सप्तमीसत्सम्प्रयोगे सत्सम्प्रयोगयोः सत्सम्प्रयोगेषु

समास सत्सम्प्रयोग

अव्यय ॰सत्सम्प्रयोगम् ॰सत्सम्प्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria