Declension table of satsaṅgin

Deva

MasculineSingularDualPlural
Nominativesatsaṅgī satsaṅginau satsaṅginaḥ
Vocativesatsaṅgin satsaṅginau satsaṅginaḥ
Accusativesatsaṅginam satsaṅginau satsaṅginaḥ
Instrumentalsatsaṅginā satsaṅgibhyām satsaṅgibhiḥ
Dativesatsaṅgine satsaṅgibhyām satsaṅgibhyaḥ
Ablativesatsaṅginaḥ satsaṅgibhyām satsaṅgibhyaḥ
Genitivesatsaṅginaḥ satsaṅginoḥ satsaṅginām
Locativesatsaṅgini satsaṅginoḥ satsaṅgiṣu

Compound satsaṅgi -

Adverb -satsaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria