Declension table of satsaṅgijīvana

Deva

NeuterSingularDualPlural
Nominativesatsaṅgijīvanam satsaṅgijīvane satsaṅgijīvanāni
Vocativesatsaṅgijīvana satsaṅgijīvane satsaṅgijīvanāni
Accusativesatsaṅgijīvanam satsaṅgijīvane satsaṅgijīvanāni
Instrumentalsatsaṅgijīvanena satsaṅgijīvanābhyām satsaṅgijīvanaiḥ
Dativesatsaṅgijīvanāya satsaṅgijīvanābhyām satsaṅgijīvanebhyaḥ
Ablativesatsaṅgijīvanāt satsaṅgijīvanābhyām satsaṅgijīvanebhyaḥ
Genitivesatsaṅgijīvanasya satsaṅgijīvanayoḥ satsaṅgijīvanānām
Locativesatsaṅgijīvane satsaṅgijīvanayoḥ satsaṅgijīvaneṣu

Compound satsaṅgijīvana -

Adverb -satsaṅgijīvanam -satsaṅgijīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria