Declension table of satpuṣpa

Deva

NeuterSingularDualPlural
Nominativesatpuṣpam satpuṣpe satpuṣpāṇi
Vocativesatpuṣpa satpuṣpe satpuṣpāṇi
Accusativesatpuṣpam satpuṣpe satpuṣpāṇi
Instrumentalsatpuṣpeṇa satpuṣpābhyām satpuṣpaiḥ
Dativesatpuṣpāya satpuṣpābhyām satpuṣpebhyaḥ
Ablativesatpuṣpāt satpuṣpābhyām satpuṣpebhyaḥ
Genitivesatpuṣpasya satpuṣpayoḥ satpuṣpāṇām
Locativesatpuṣpe satpuṣpayoḥ satpuṣpeṣu

Compound satpuṣpa -

Adverb -satpuṣpam -satpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria