Declension table of satpuṣpa

Deva

MasculineSingularDualPlural
Nominativesatpuṣpaḥ satpuṣpau satpuṣpāḥ
Vocativesatpuṣpa satpuṣpau satpuṣpāḥ
Accusativesatpuṣpam satpuṣpau satpuṣpān
Instrumentalsatpuṣpeṇa satpuṣpābhyām satpuṣpaiḥ satpuṣpebhiḥ
Dativesatpuṣpāya satpuṣpābhyām satpuṣpebhyaḥ
Ablativesatpuṣpāt satpuṣpābhyām satpuṣpebhyaḥ
Genitivesatpuṣpasya satpuṣpayoḥ satpuṣpāṇām
Locativesatpuṣpe satpuṣpayoḥ satpuṣpeṣu

Compound satpuṣpa -

Adverb -satpuṣpam -satpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria