सुबन्तावली ?सत्प्रतिपक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमासत्प्रतिपक्षी सत्प्रतिपक्षिणौ सत्प्रतिपक्षिणः
सम्बोधनम्सत्प्रतिपक्षिन् सत्प्रतिपक्षिणौ सत्प्रतिपक्षिणः
द्वितीयासत्प्रतिपक्षिणम् सत्प्रतिपक्षिणौ सत्प्रतिपक्षिणः
तृतीयासत्प्रतिपक्षिणा सत्प्रतिपक्षिभ्याम् सत्प्रतिपक्षिभिः
चतुर्थीसत्प्रतिपक्षिणे सत्प्रतिपक्षिभ्याम् सत्प्रतिपक्षिभ्यः
पञ्चमीसत्प्रतिपक्षिणः सत्प्रतिपक्षिभ्याम् सत्प्रतिपक्षिभ्यः
षष्ठीसत्प्रतिपक्षिणः सत्प्रतिपक्षिणोः सत्प्रतिपक्षिणाम्
सप्तमीसत्प्रतिपक्षिणि सत्प्रतिपक्षिणोः सत्प्रतिपक्षिषु

समास सत्प्रतिपक्षि

अव्यय ॰सत्प्रतिपक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria