सुबन्तावली ?सत्प्रतिपक्षविभाग

Roma

पुमान्एकद्विबहु
प्रथमासत्प्रतिपक्षविभागः सत्प्रतिपक्षविभागौ सत्प्रतिपक्षविभागाः
सम्बोधनम्सत्प्रतिपक्षविभाग सत्प्रतिपक्षविभागौ सत्प्रतिपक्षविभागाः
द्वितीयासत्प्रतिपक्षविभागम् सत्प्रतिपक्षविभागौ सत्प्रतिपक्षविभागान्
तृतीयासत्प्रतिपक्षविभागेण सत्प्रतिपक्षविभागाभ्याम् सत्प्रतिपक्षविभागैः सत्प्रतिपक्षविभागेभिः
चतुर्थीसत्प्रतिपक्षविभागाय सत्प्रतिपक्षविभागाभ्याम् सत्प्रतिपक्षविभागेभ्यः
पञ्चमीसत्प्रतिपक्षविभागात् सत्प्रतिपक्षविभागाभ्याम् सत्प्रतिपक्षविभागेभ्यः
षष्ठीसत्प्रतिपक्षविभागस्य सत्प्रतिपक्षविभागयोः सत्प्रतिपक्षविभागाणाम्
सप्तमीसत्प्रतिपक्षविभागे सत्प्रतिपक्षविभागयोः सत्प्रतिपक्षविभागेषु

समास सत्प्रतिपक्षविभाग

अव्यय ॰सत्प्रतिपक्षविभागम् ॰सत्प्रतिपक्षविभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria