सुबन्तावली ?सत्प्रतिपक्षसिद्धान्तानुगम

Roma

पुमान्एकद्विबहु
प्रथमासत्प्रतिपक्षसिद्धान्तानुगमः सत्प्रतिपक्षसिद्धान्तानुगमौ सत्प्रतिपक्षसिद्धान्तानुगमाः
सम्बोधनम्सत्प्रतिपक्षसिद्धान्तानुगम सत्प्रतिपक्षसिद्धान्तानुगमौ सत्प्रतिपक्षसिद्धान्तानुगमाः
द्वितीयासत्प्रतिपक्षसिद्धान्तानुगमम् सत्प्रतिपक्षसिद्धान्तानुगमौ सत्प्रतिपक्षसिद्धान्तानुगमान्
तृतीयासत्प्रतिपक्षसिद्धान्तानुगमेन सत्प्रतिपक्षसिद्धान्तानुगमाभ्याम् सत्प्रतिपक्षसिद्धान्तानुगमैः सत्प्रतिपक्षसिद्धान्तानुगमेभिः
चतुर्थीसत्प्रतिपक्षसिद्धान्तानुगमाय सत्प्रतिपक्षसिद्धान्तानुगमाभ्याम् सत्प्रतिपक्षसिद्धान्तानुगमेभ्यः
पञ्चमीसत्प्रतिपक्षसिद्धान्तानुगमात् सत्प्रतिपक्षसिद्धान्तानुगमाभ्याम् सत्प्रतिपक्षसिद्धान्तानुगमेभ्यः
षष्ठीसत्प्रतिपक्षसिद्धान्तानुगमस्य सत्प्रतिपक्षसिद्धान्तानुगमयोः सत्प्रतिपक्षसिद्धान्तानुगमानाम्
सप्तमीसत्प्रतिपक्षसिद्धान्तानुगमे सत्प्रतिपक्षसिद्धान्तानुगमयोः सत्प्रतिपक्षसिद्धान्तानुगमेषु

समास सत्प्रतिपक्षसिद्धान्तानुगम

अव्यय ॰सत्प्रतिपक्षसिद्धान्तानुगमम् ॰सत्प्रतिपक्षसिद्धान्तानुगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria